全文预览

梵文佛教术语索引简体版

上传者:梦溪 |  格式:doc  |  页数:53 |  大小:140KB

文档介绍
a 不空Рasvattha 菩提树Рatad-bhāva 异性Рātāpin 精勤Рatīta 过去Рātma-ātmiya 我我所Рātma-bhāva 自体Рātma-dṛṣṭi 我见Рātma-grāha 我执Рātma-grāha 我见Рātma-moha 我痴Рātman 我Рātman 自体Рātman 体Рātmanīya 我所Рātma-para 自他Рātma-para-samatā 自他平等РРРātma-saṃjñā 我相Рātma-vādopādāna 我语取Рatyanta 毕竟Рatyanta 究竟Рatyudāra 广大Рaudārika 麁重Рauddhatya 掉举Рavabaddha 系Рavabhāsa 前境Рavabhāsa 明Рavabodha 了Рavacara 系Рavadāna 譬喩Рavadāna 阿波陀那Рavadāta-vāsanā 白衣Рavadya 罪Рavadya 过失Рavaivartika 阿毘跋致Рavaivartika 阿鞞跋致Рavaivartya 阿惟越政РAvalokiteśvara 观世音Рavamanyanā 轻慢Рavañcana 诳Рavandhya 虚谬Рāvarana 罣碍Рāvaraṇa 障Рāvaraṇa-dvaya 二障Рāvarana-kriyā 遮止Рavāsanā 尽Рavasthā 位Рavasthā 时Рāvasthika 约Рavaśyam 决定Рavatāra 了达Рavavāda 圣言Рava-yāna 分Рāvedha-vaśa 愿力Рāveṇika 不共Рāveṇika-buddha-dharma 不共佛法Рavidyā 无明Рavidyā-āsrava 无明漏Рavidyamāna 无Рavidyā-ogha 无明暴流Рavidyāvāsa bhūmi 无明住地

收藏

分享

举报
下载此文档